A 447-8 Tulasīvivāha

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 447/8
Title: Tulasīvivāha
Dimensions: 46 x 9.2 cm x 4 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 5/1359
Remarks: size?


Reel No. A 447-8 Inventory No. 79283

Title Tulasīvivāha

Subject Karmakāṇḍa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 46.0 x 9.2 cm

Folios 5

Lines per Folio 8–9

Foliation figures in both margins on the verso, in the left under the abbreviation tu. vi.

Place of Deposit NAK

Accession No. 5/1359

Manuscript Features

Excerpts

Beginning

śrīgaṇeśāya namaḥ ||

atha prabodhotsavenaikataṃtratayāśiṣṭācāram anusṛtya likhyate || deśakālau saṃkīrtya śrīdāmodaraprītyarthaṃ prabodhotsavaṃ saṃkṣepatas tulasīvivāhavidhiṃ ca taṃtreṇa kariṣye || tadaṃgatayā puruṣasuktena vidhinā ṣoḍaśopacātais taṃtreṇamahāviṣṇupūjāṃ tulasīpūjāṃ ca kariṣye || (fol. *1v1–6)

End

tvaṃ devi me ʼgrato bhūyās tulasīdevi pārśvataḥ ||

devi tvaṃ pṛṣṭhato bhūyās taddānān mu(!)kṣām āpnuyāṃ ||

dānasya pratiṣṭhāsiddhyarthaṃ imāṃ dakṣiṇāṃ saṃpradade || devapurato dakṣiṇā[ṃ] samarpayet || tataḥ svastino mimītāṃśan na ity ādisvasvaśākhoktāni viṣṇusūktāṇi ca patheyuḥ || tulasīyutāya viṣṇave mahānirājanaṃ kṛtvā maṃtrapuṣpāṃjaliṃ datvā sapatnīkaḥ sagotrajaḥ samātyo yajamānaṃś ca vastraḥ pradakṣiṇāṃ prakurvīta || brāhmaṇebhyo dakṣiṇāṃ datvā yathāśakti brāhmaṇabhojanaṃ saṃkalpya karmeśvarārpaṇaṃ kuryāt || (fol. 5r7–5v8)

Colophon

iti tulasīvivāhaḥ || (fol. 5v8)

Microfilm Details

Reel No. A 447/8

Date of Filming 20-11-1972

Exposures 8

Used Copy Kathmandu

Type of Film positive

Catalogued by AP

Date 10-11-2009