A 447-8 Tulasīvivāha
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: A 447/8
Title: Tulasīvivāha
Dimensions: 46 x 9.2 cm x 4 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 5/1359
Remarks: size?
Reel No. A 447-8 Inventory No. 79283
Title Tulasīvivāha
Subject Karmakāṇḍa
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State complete
Size 46.0 x 9.2 cm
Folios 5
Lines per Folio 8–9
Foliation figures in both margins on the verso, in the left under the abbreviation tu. vi.
Place of Deposit NAK
Accession No. 5/1359
Manuscript Features
Excerpts
Beginning
śrīgaṇeśāya namaḥ ||
atha prabodhotsavenaikataṃtratayāśiṣṭācāram anusṛtya likhyate || deśakālau saṃkīrtya śrīdāmodaraprītyarthaṃ prabodhotsavaṃ saṃkṣepatas tulasīvivāhavidhiṃ ca taṃtreṇa kariṣye || tadaṃgatayā puruṣasuktena vidhinā ṣoḍaśopacātais taṃtreṇamahāviṣṇupūjāṃ tulasīpūjāṃ ca kariṣye || (fol. *1v1–6)
End
tvaṃ devi me ʼgrato bhūyās tulasīdevi pārśvataḥ ||
devi tvaṃ pṛṣṭhato bhūyās taddānān mu(!)kṣām āpnuyāṃ ||
dānasya pratiṣṭhāsiddhyarthaṃ imāṃ dakṣiṇāṃ saṃpradade || devapurato dakṣiṇā[ṃ] samarpayet || tataḥ svastino mimītāṃśan na ity ādisvasvaśākhoktāni viṣṇusūktāṇi ca patheyuḥ || tulasīyutāya viṣṇave mahānirājanaṃ kṛtvā maṃtrapuṣpāṃjaliṃ datvā sapatnīkaḥ sagotrajaḥ samātyo yajamānaṃś ca vastraḥ pradakṣiṇāṃ prakurvīta || brāhmaṇebhyo dakṣiṇāṃ datvā yathāśakti brāhmaṇabhojanaṃ saṃkalpya karmeśvarārpaṇaṃ kuryāt || (fol. 5r7–5v8)
Colophon
iti tulasīvivāhaḥ || (fol. 5v8)
Microfilm Details
Reel No. A 447/8
Date of Filming 20-11-1972
Exposures 8
Used Copy Kathmandu
Type of Film positive
Catalogued by AP
Date 10-11-2009